"वाल्मीकिः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
पङ्क्तिः २०:
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण [[सीता]] परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।
 
[[वर्गः:रामायणम्रामायणस्य पात्राणि|वाल्मीकिः]]
[[वर्गः:संस्कृतवाङ्मये कवयः|वाल्मीकिः]]
[[वर्गः:कविः|वाल्मीकिः]]
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्