"ज्योतिषम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding nso:Thutanaledi
No edit summary
पङ्क्तिः १:
 
{{lead too short|date=अक्टोबर् २०११}}
{{wikify|date=अक्टोबर् २०११}}
''' यथा शिखा मयूराणां नागानां मणयॊ यथा । तद्वद्वॆदाङ्गशास्त्राणां ज्यॊतिषं मूर्ध्नि संस्थितम् ॥
[[File:Planisphæri cœleste.jpg|thumb|आकाशमानचित्रम्]]
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति | ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः | कुजग्रहस्य स्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः | आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति | कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति | आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रर्काशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ||
==ज्योतिश्शास्त्रग्रन्थाः==
*[[बृहत्संहिता]]
 
[[वर्गः:ज्योतिःशास्त्रम्|ज्योतिश्शास्त्रम्]]
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्