"विद्युदणुः" इत्यस्य संस्करणे भेदः

thumb|150px परमाणुः इत्यत्र प्राधान्ये... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १४:
प्रयोगशालायाः परिमितौ particle detector इति यन्त्रेण पत्येकमपि एलेक्ट्रान्-अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः (charge), spin, charge इत्यादिकं गोचरं भवति । पप्रथमचलत्चित्रं तु स्वीकृतम् एलेक्ट्रान्-अंशस्य कान्तीयचलनस्य स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवति 2008 तमे वर्षे ।
[[वर्गः:विज्ञानम्]]
 
[[en:Electron]]
[[af:Elektron]]
"https://sa.wikipedia.org/wiki/विद्युदणुः" इत्यस्माद् प्रतिप्राप्तम्