"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
:'''तमसो मा ज्योतिर्गमय ।'''
:'''मृत्योर्मा अमृतङ्गमय ॥'''
:'''ऒं शान्तिः शान्तिः शान्तिः ॥'''
इत्येषा सर्वस्य अपि हिन्दुजनस्य प्रार्थना । एतां प्रार्थनां साकारीकर्तुं विभिन्नेषु कालेषु विभिन्नेषु प्रदेशेषु विभिन्नानि पर्वाणि आचरणपथम् आगतानि ।
 
पङ्क्तिः २०:
[[चित्रम्:Avatars.jpg|thumb|150px|right|''भगवतः महाविष्णोः दशावताराः''']]
 
:'''एकोएकः स्वादु न भुञ्जीत, एकश्चार्थान्न भुञ्जयेत्चिन्तयेत्
:'''एको न गच्छेदध्वानं, नैकः सुप्तेषु जागृयात् ॥'''
 
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्