"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
== ज्ञानपीठप्रशस्तिः ==
<big>Big text</big> तु [[भारतस्य]] लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः [[१९६०]] तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे [[मलयालस्य]] लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
 
=='''ज्ञानपीठप्रशस्त्याः पृष्ठभूमिः'''==
प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति ।[[१९८२]] तः ,एतां प्रशस्तिं[[भारतीयसाहित्यस्य]]कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।
 
=='''ज्ञानपीठप्रशस्तिभाजां पट्टिका'''==
 
{| cellspacing=0 style=" border:1px solid;border-collapse:collapse;" ;
पङ्क्तिः २७०:
[[no:Jnanpith-prisen]]
[[ru:Джнянпитх]]
[[sa:ज्ञानपीठप्रशस्तिः]]
[[sa:ज्ञानपीठ]]
[[ta:ஞானபீட விருது]]
[[te:జ్ఞానపీఠ పురస్కారం]]
"https://sa.wikipedia.org/wiki/ज्ञानपीठप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्