"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==ज्ञानपीठप्रशस्तिः==
भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः [[१९६०]] तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे [[मलयालस्य]] लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
 
==ज्ञानपीठप्रशस्त्याः पृष्ठभूमिः==
"https://sa.wikipedia.org/wiki/ज्ञानपीठप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्