"दाडिमफलम्" इत्यस्य संस्करणे भेदः

thumb|200px|right|दाडिमफलम् [[चित्रम्:Illus... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:३६, १८ नवेम्बर् २०११ इत्यस्य संस्करणं

एतत् दाडिमफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।

दाडिमफलम्
दाडिमशाखा, पुष्पं, फलं, बीजं चापि
दाडिमवृक्षः
दाडिमबीजानि
वर्धमानं दाडिमफलम्
उद्घाटितं दाडिमफलम्
"https://sa.wikipedia.org/w/index.php?title=दाडिमफलम्&oldid=144058" इत्यस्माद् प्रतिप्राप्तम्