"विदुरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{essay-like|date=नवम्बर् २०११}}
महात्मा विदुर: तु साक्षात् धर्मस्य अवतार: आसीत् । [[माण्डव्यः|माण्डव्यऋषे:]] शापेन एष: शूद्र: भूत्वा जन्म प्राप्तवान् । एष: महाराजस्य [[विचित्रवीर्यः|विचित्रवीर्यस्य]] दास्या: पुत्र: । एकरीत्या एष: धृतराष्ट्रस्य, पाण्डो: च भ्राता एव । एष: बहुबुद्धिमान्, नितिज्ञ:, धर्मज्ञ:, विद्वान्, सदाचारी, भगवद्भक्त: च आसीत् । एतस्य गुणानां कारणेन जना: एतं बहुगौरवेण पश्यन्ति स्म । निर्भीत: सत्यवादी च एष: धृतराष्ट्रस्य मन्त्री भूत्वा तस्मै सर्वदा श्रेष्ठां सूचनां ददाति स्म ।
 
Line ३७ ⟶ ३६:
[[वर्गः: भारतीय-पौराणिकव्यक्तयः]]
[[वर्गः: महाभारतस्य पात्राणि]]
[[वर्गः: महाभारतम्]]
[[वर्गः: पुराणम्]]
[[वर्गः: महाकाव्यानि]]
[[वर्गः: प्राचीनसाहित्यम्]]
[[वर्गः: भारतीयसाहित्यम्]]
 
[[fr:Vidura]]
"https://sa.wikipedia.org/wiki/विदुरः" इत्यस्माद् प्रतिप्राप्तम्