"सदस्यः:Vibhijain/main2" इत्यस्य संस्करणे भेदः

{| width="100%" border="0" cellspacing="0" cellpadding="0" style="margin-top:.3em" | width="54%" valign="top" style="backgr... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१३:३४, २१ नवेम्बर् २०११ इत्यस्य संस्करणं

ज्ञायते किं भवता ?

एकैकस्य वेदस्य चत्वारः भागा: -

  1. संहिता
  2. ब्राह्मणम्
  3. आरण्यकम्
  4. उपनिषत्
सुभाषितम्
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्चतन्त्रम् २/१५६

सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति। किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः। शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति। कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति। अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि।


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibhijain/main2&oldid=144444" इत्यस्माद् प्रतिप्राप्तम्