"लाल कृष्ण आडवाणी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३३:
परन्तु पक्षस्य अन्तः पक्षात् बहिः च तस्य विद्यार्हता , प्रशासनकौशलस्य च विषये विरोधः प्रकटितः अभवत् ।
२००९ तमे निर्वाचने भारतीय-राष्ट्रिय-कांग्रेसपक्षस्य गणः जितवान्। मनमोहनसिंहः एव प्रधानमन्त्रिपदे अन्ववर्तत । लोकसभानिर्वाचने पराजितः पक्षस्य एल् के अड्वानी विरोधपक्षस्य नेतृत्वं [[सुष्मास्वराज्]] कृते प्रदत्तवान् ।
 
[[वर्गः:१९२७ जननम्]]
"https://sa.wikipedia.org/wiki/लाल_कृष्ण_आडवाणी" इत्यस्माद् प्रतिप्राप्तम्