"अर्थशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

(लघु) r2.6.3) (Robot: Adding sn:Muchenga Pfuma
No edit summary
पङ्क्तिः १:
'''अर्थशास्त्रम्''' इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।
 
==प्रथम अध्यायः==
 
*[[कौटिल्‍य:]]
"https://sa.wikipedia.org/wiki/अर्थशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्