"आकाशवाणी(AIR)" इत्यस्य संस्करणे भेदः

आकाशवाणी AIR इति अस्याः संक्षेपनाम अधिकृतरूपे... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
 
AIR इति अस्याः संक्षेपनाम अधिकृतरूपेण आकशावाणी इति जनःजनाः कथयन्ति । एषा भारतस्य रेडियोप्रसारस्य माध्यमम् अस्ति । एषा प्रसारभारत्याः अङ्गम् अस्ति । एषा १९६३ तमे वर्षे आरब्धा । अद्य एषा राष्ट्रियदूरदर्शनप्रसारस्य सहयोगिनी भोत्वाभूत्वा कार्यं करोति ।
आकाशवाणी
विश्वस्य बृहत् रेडियोसम्पर्केषु एषा अपि अन्यतमा ।एतस्याः। एतस्याः प्रधानः कार्यालयः [[नवदेहली|नवदेहल्यां]] आकाशवाणी भवनेआकाशवाणीभवने अस्ति । आकशावाणीभवने नाटकविभागः, FM विभागः राष्ट्रियसेवा च कार्यं कुर्वन्ति । दूरदर्शनकेन्द्रं (देहल्याः)भवनस्य आकाशवाणीभवनस्य षष्ठे अट्टे अस्ति ।
AIR इति अस्याः संक्षेपनाम अधिकृतरूपेण आकशावाणी इति जनः कथयन्ति । एषा भारतस्य रेडियोप्रसारस्य माध्यमम् अस्ति । एषा प्रसारभारत्याः अङ्गम् अस्ति । एषा १९६३ तमे वर्षे आरब्धा । अद्य एषा राष्ट्रियदूरदर्शनप्रसारस्य सहयोगिनी भोत्वा कार्यं करोति ।
==इतिहासः==
विश्वस्य बृहत् रेडियोसम्पर्केषु एषा अपि अन्यतमा ।एतस्याः प्रधानः कार्यालयः नवदेहल्यां आकाशवाणी भवने अस्ति । आकशावाणीभवने नाटकविभागः, FM विभागः राष्ट्रियसेवा च कार्यं कुर्वन्ति । दूरदर्शनकेन्द्रं (देहल्याः)भवनस्य षष्ठे अट्टे अस्ति ।
१९२३ तमे वर्षे ब्रिटिश इण्डिया प्रसारभारती आरब्धा । तया प्रसारितान् कार्यक्रमान् बाम्बे रेडियो कूटः , अन्यैः रेडियोकूटैः सह्सह प्रसारयति । १९२६१९२६तमवर्षस्य सन्ध्यनुगणं भारतीयप्रसारकेन्द्रम् (स्वायत्त-इण्डियन् ब्राड् कास्टिङ्ग् कम्पनी) । रेडियोकेन्द्रद्वयं चालयितुम् अनुमतिं प्राप्तवत् । बाम्बेकेन्द्रं तावत् १९२७ तमे वर्षे जुलै मासे २३ दिनाङ्के प्रारब्धम् ।
इतिहासः
कोल्काताकेन्द्रं[[कोलकता]]केन्द्रं १९२७ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के आरब्धम् ।१९३०। १९३० तमवर्षस्य मार्च प्रथमेमार्चप्रथमे दिनाङ्के पिहितम् ।भारते। भारते इण्डियन् स्टेट् ब्राड्कास्ट्ङ्सेवाब्राड्कास्ट्सेवा (भारतीयराज्यप्रसार्सेवाक्नेन्द्रम्भारतीयराज्यप्रसा रसेवाकेन्द्रम् ) (ISBN) आरब्धा १९३२ तमे वर्षे मेमासे ।१९३६ तमे वर्षे जून् मासे अष्टमे दिनाङ्के “” आल् इण्डिया रेडियो “”(AIR: १९५६ तः आकाशवाणी इति अपि निर्दिशन्ति ) इति नामान्तरं प्राप्तम् ।१९३९ तमवर्षस्य अक्टोबर् प्रथमे दिनाङ्के बाह्यसेवा अपि आरब्धा । (पुष्टु भाषयापुष्टुभाषया अपि समकाले सेवा आर्ब्धाआरब्धा)एतत् एतत् शर्मण्यदेशतः[[जर्मनी]]देशतः पुनःप्रसार इति कथितः । एतत् आफ्गानीस्थानं इरान्, अरबराष्ट्राणां कृते निर्देशितम् । १९४७ तमे वर्षे यदा भारतं स्वतन्त्रं अभवत् तदा केवलं षट् केन्द्राणि आसन् । ताने देहली-बाम्बे-कोल्कत्ता-मद्रास्-लख्नो-तिरुचिकेन्द्राणि ।तदा आहत्य २७५,००० रेडियो यन्त्राणि आसन् । १९५७ तमे वर्षे अक्टोबर् मासे तृतीये दिनाङ्के विविध भारती केन्द्रं ’रेडियोसिलोन्” अनेन सह योजितम् ।दूरदर्शनप्रसारः अपि १९५९ तमे वर्षे आकशवाण्याः अङ्गत्वेन आरब्धः ।परन्तु १९७६ तमे वर्षे अप्रिल् प्रथमे दिनाङ्के आकाशवाणीतः दूरदर्शनं पृथक्कृतम् । FM प्रसारः मद्रास्नगरे (इदानींतनचन्नेनगरेइदानीन्तनचन्नेनगरे) १९७७ तमे वर्षे जुलैमासस्य २३ तमे दिने आरब्धः ।१९९० तमे वर्षे इतोऽपि विस्तृतः ।
१९२३ तमे वर्षे ब्रिटिश इण्डिया प्रसारभारती आरब्धा । तया प्रसारितान् कार्यक्रमान् बाम्बे रेडियो कूटः , अन्यैः रेडियोकूटैः सह् प्रसारयति । १९२६ सन्ध्यनुगणं भारतीयप्रसारकेन्द्रम् (स्वायत्त-इण्डियन् ब्राड् कास्टिङ्ग् कम्पनी)
रेडियोकेन्द्रद्वयं चालयितुम् अनुमतिं प्राप्तवत् ।बाम्बेकेन्द्रं तावत् १९२७ तमे वर्षे जुलै मासे २३ दिनाङ्के प्रारब्धम् ।
कोल्काताकेन्द्रं १९२७ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के आरब्धम् ।१९३० तमवर्षस्य मार्च प्रथमे दिनाङ्के पिहितम् ।भारते इण्डियन् स्टेट् ब्राड्कास्ट्ङ्सेवा (भारतीयराज्यप्रसार्सेवाक्नेन्द्रम् ) (ISBN) आरब्धा १९३२ तमे वर्षे मेमासे ।१९३६ तमे वर्षे जून् मासे अष्टमे दिनाङ्के “” आल् इण्डिया रेडियो “”(AIR: १९५६ तः आकाशवाणी इति अपि निर्दिशन्ति ) इति नामान्तरं प्राप्तम् ।१९३९ तमवर्षस्य अक्टोबर् प्रथमे दिनाङ्के बाह्यसेवा अपि आरब्धा ।(पुष्टु भाषया अपि समकाले सेवा आर्ब्धा)एतत् शर्मण्यदेशतः पुनःप्रसार इति कथितः । एतत् आफ्गानीस्थानं इरान्, अरबराष्ट्राणां कृते निर्देशितम् । १९४७ तमे वर्षे यदा भारतं स्वतन्त्रं अभवत् तदा केवलं षट् केन्द्राणि आसन् । ताने देहली-बाम्बे-कोल्कत्ता-मद्रास्-लख्नो-तिरुचिकेन्द्राणि ।तदा आहत्य २७५,००० रेडियो यन्त्राणि आसन् । १९५७ तमे वर्षे अक्टोबर् मासे तृतीये दिनाङ्के विविध भारती केन्द्रं ’रेडियोसिलोन्” अनेन सह योजितम् ।दूरदर्शनप्रसारः अपि १९५९ तमे वर्षे आकशवाण्याः अङ्गत्वेन आरब्धः ।परन्तु १९७६ तमे वर्षे अप्रिल् प्रथमे दिनाङ्के आकाशवाणीतः दूरदर्शनं पृथक्कृतम् । FM प्रसारः मद्रास्नगरे (इदानींतनचन्नेनगरे) १९७७ तमे वर्षे जुलैमासस्य २३ तमे दिने आरब्धः ।१९९० तमे वर्षे इतोऽपि विस्तृतः ।
सेवाः
आकाशवाणी अनेकविभागैः युक्ता अस्ति । भारतेषु सर्वत्र विविधप्रदेशेषु/भाषाणां कृते विभागाः सन्ति ।अस्याः जनप्रियविभागः तावत् विविधभारतीप्रसारकेन्द्रम् । विविधभारत्याः सुवर्णमहोत्सवः २००७ तमे वर्षे आचरितः । केवलं विविधभारतीविभागः दत्तांशाधारितगीतयुक्तः अस्ति । एताः गीताः हिन्दीचलनचित्रसङ्गीतस्य “ सुवर्णयुगम्” इति कथ्यमानस्य कालघट्टस्य गीताभिः युक्ताः । (स्थूलरूपेण १९४० तः १९८० पर्यन्तं यानि गीतानि सन्ति तानि सुवर्णयुगस्य गीतानि )एषः विभागः अन्यविभागस्य अपेक्षया धनं आनाययति । एष विभागः मुम्बै तथा अन्यनगरेषु जनप्रियः ।एष विभागः चलनचित्रगीतं, हास्यकार्यक्रमान्, इत्यादिभिःयुक्तः बहुविधकार्यक्रमाणां कृते अवसरं प्रकल्पितवान् ।विविधभारतीकेन्द्रं अधः प्रदत्तेषु नगरेषु विभिन्न MW (आवर्तनसमूहः) यच्छद् अस्ति ।
"https://sa.wikipedia.org/wiki/आकाशवाणी(AIR)" इत्यस्माद् प्रतिप्राप्तम्