"शृङ्गेरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Sharadamba Temple.jpg|200px|thumb|right|शारदाम्बामन्दिरम्]]
[[कर्णाटकम्| कर्णाटकराज्य]]स्य चिक्कमगलूरु[[चिक्कमगळूरुमण्डलम्|चिक्कमगलूरुमण्डले]] मण्डलॆ तुङ्गातीरे[[तुङ्गा]]तीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति ।पौराणिकदृष्ट्या। पौराणिकदृष्ट्या [[ऋष्यशृङ्गः|ऋष्यश्रृङ्गमुनेः]] [[विभाण्डकः|विभाण्डकमुनेः]] च तपोभूमिः । आदि[[शङ्कराचार्यः|आदिशङ्कराचार्यैः]] अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । [[पुरी]] [[बदरी]] [[द्वारका]] उज्जयिनीपीठानि[[उज्जयिनी]]पीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । शङ्कराचार्यैः स्थापितं श्रीचक्रं [[काश्मीरम्|काश्मीरतः]] आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ। चन्दनदारुशिल्पमयी मूर्तिः श्रृङ्गेरीपीठे स्थापितास्ति । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्।तिपूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिक्षणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादश- स्तम्भाः द्वादशराशिनः सूचयन्ति। प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । विश्वे एव श्रृङ्गेरीपीठस्य महत्वम् अधिकम् अस्ति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । प्रतिदिनम् विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा प्रचलन्ति। तुङ्गादीतीरेतुङ्गानदीतीरे अधुनातनकाले श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्पाःसभामण्टपाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति ।
==मार्गः –बेङ्गलुरुतः==
बेङ्गळूरुतः ३२६ कि.मी, मङ्गलूरुतःमङ्गळूरुतः २०६ कि.मी, चिक्कमगळूरुतः ९० कि.मी । कर्नाटकस्यकर्णाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति । रेलयानार्थं बीरुरु, कडूरु निस्थानपर्यन्तं सौकर्यम् अस्ति । श्रीमठे वासस्थलं भोजनं च काल्पितं भवति दूरभाषा- ०८२६५-५०१२३
[[वर्गः: चिक्कमगळूरुमण्डलस्य तीर्थस्थानानि]]
[[वर्गः: चतुराम्नायपीठानि]]
[[bn:শ্রীঙ্গেরী]]
[[es:Shringeri]]
[[hi:शृंगेरी]]
[[bpy:শ্রীঙ্গেরী]]
[[it:Sringeri]]
[[kn:ಶೃಂಗೇರಿ]]
[[ru:Шрингери]]
[[te:శృంగేరి]]
[[vi:Sringeri]]
[[en: Sringeri]]
"https://sa.wikipedia.org/wiki/शृङ्गेरी" इत्यस्माद् प्रतिप्राप्तम्