"केङ्गल् हनुमन्तय्य" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
प्रभुत्वेन विहीनः अपि तेन अलसेन न स्थितम् । मण्ड्यमण्डले केङ्गल् महोदयः स्वात्रन्त्रवीराणां स्मारकत्वेन सत्याग्रहसौधं निर्मितवान् । स्वग्रामे केङ्गल् मध्ये हनूमतः मन्दिरं निर्मितवान् । बेङ्गळूरुनगरे हनूमन्नगरे श्रीरामहनूमतोः समालिङ्गनप्रतिमासहितं देवालयं निर्माय तस्य गिरिस्थानस्य आनन्दमिलनाद्रिः इति नाम दत्तवान् । केङ्गल् इति ग्रामतः देहलीति महानगरपर्यन्तं संवृद्धः अभवत् एषः केङ्गल् हनुमन्तय्य महोदयः । दारिद्र्याग्नौ जातः देशस्य महानायकः भूत्वा दुस्साध्यं साधितवान् ।
[[वर्गः:कर्णाटकस्य मुख्यमन्त्रिणः]]
[[वर्गः:कर्णाटकम्]]
 
 
"https://sa.wikipedia.org/wiki/केङ्गल्_हनुमन्तय्य" इत्यस्माद् प्रतिप्राप्तम्