"शिम्बी" इत्यस्य संस्करणे भेदः

(लघु) राजमाषः शिम्बी प्रति प्रविचलित।
No edit summary
पङ्क्तिः १:
[[चित्रम्:Kidney beans.jpg|thumb|right|200px|रक्तवर्णीयं राजमाषधान्यम्]]
[[चित्रम्:White beans.jpg|thumb|200px|left|श्वेतवर्णीयंत्वक्-रहितं राजमाषधान्यम्]]
 
अयं राजमाषः अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । आङ्ग्लभाषायाम् अस्य नाम Kidney bean इति अस्ति । अस्य सस्यशास्त्रीयं नाम अस्ति Phaseolus vulgaris इति । माषस्य अपेक्षया महागात्रम् अस्य इति कारणात् अस्य नाम “राजमाषः” इति स्यात् ।रुचौ अपि अयं “राजा” एव । किन्तु अयं राजमाषः धान्याधमः । “शिम्बी धान्याधमः” इत्येव उक्तम् अस्ति । द्विदलधान्येषु सर्वाधमः राजमाषः । तथापि राजमाषेण निर्मिता [[रोटिका]], [[पर्पटः]], [[पौलिः]] वा मुखे जलम् उत्पादयति एव । '''शिम्बी, महामाषः, चपलः, चबलः, नृपमाषः इत्यादीनि नामानि सन्ति''' राजमाषस्य । अयं राजमाषः वर्णभेदानुसारं त्रिधा विभज्यते । '''श्वेतराजमाषः, रक्तराजमाषः, कृष्णराजमाषः''' च इति ।
[[चित्रम्:Black Turtle Bean.jpg|thumb|200px|left|कृष्णवर्णीयं राजमाषधान्यम्]]
[[चित्रम्:Snijboon peulen Phaseolus vulgaris.jpg|thumb|150px|right|राजमाषसस्यम्राजमाषसस्यस्य कश्चन प्रभेदः]]
 
 
पङ्क्तिः २०:
:'''हे राजमाष तव राजपदं प्रदत्तम् ।'''
:'''माषं विहाय विधिना तददृष्टमेव ॥“'''
[[चित्रम्:BlackeyeBean.jpg|thumb|left|200px|श्वेतवर्णीयं राजमाषधान्यम्]]
[[चित्रम्:Riceandcereal.JPG|thumb|200px|left|अन्नेन सह भोजनार्थं परिविष्टं राजमाषेण निर्मितं क्वथितम्]]
[[चित्रम्:Red beans.jpg|thumb|200px|right|राजमाषेण निर्मितं व्यञ्जनम्]]
 
"https://sa.wikipedia.org/wiki/शिम्बी" इत्यस्माद् प्रतिप्राप्तम्