"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
===कर्णाटके कावेरी===
कर्णाटके एतस्याः द्वादशजलाशयाः निर्मिताः सन्ति । सर्वेषां जलाशयानां मुख्यः उद्देशः जलमातृकम् । मडदकट्टेप्रदेशस्य समीपे वर्तमानात् जलबन्धात् या कुल्या अस्ति सा २७ मैल्-दीर्घा अस्ति । १०,००० प्रहलप्रदेशान् जलमातृकत्वेन परिवर्तिता अनेन कुल्याजलेन । मैसूरुनगरं प्रति पेयजलस्य सौलभ्यं भागशः प्रददाति । श्रीरङ्गपट्टनस्य समीपे स्थितः जलबन्धः बङ्गारदोड्डीकुल्या मैसूरु-ओडेयरराजवंशीयेन रणधीरकण्ठीरवेन निर्मिता । कर्णाटके कावेरीनद्याः प्रसिद्धः जलबन्धः निर्मितः अस्ति तस्य नाम कृष्णराजसागरः
 
 
[[वर्गः: नद्यः]]
 
 
[[bn:কাবেরী নদী]]
[[ca:Kaveri]]
[[cs:Kávérí]]
[[da:Kaveri]]
[[de:Kaveri]]
[[en:Kaveri]]
[[es:Río Kaveri]]
[[fr:Kâverî]]
[[gl:Río Kaveri]]
[[hi:कावेरी नदी]]
[[it:Kaveri]]
[[kn:ಕಾವೇರಿ ನದಿ]]
[[lt:Kaveris]]
[[ml:കാവേരി]]
[[mr:कावेरी नदी]]
[[nl:Kaveri]]
[[new:कावेरि (सन् २००२या संकिपा)]]
[[ja:カーヴィリ川]]
[[pnb:دریاۓ کویری]]
[[pl:Kaweri]]
[[ru:Кавери]]
[[simple:Kaveri River]]
[[fi:Kaveri]]
[[sv:Kaveri]]
[[ta:காவிரி ஆறு]]
[[te:కావేరి నది]]
[[tg:Дарёи Кавери]]
[[uk:Кавері]]
[[ur:دریائے کاویری]]
[[zh:高韦里河]]
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्