"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं क्रियात् ॥
<gallery>
चित्रम्:Example.jpg|220px|तलकावेर्यांतलकावेर्याः पूजा [[Talakaveri]]]]
 
</gallery>
</poem>
दक्षिणभारतस्य एका प्रमुखा नदी । कावेरी कर्नाटकस्य[[कर्णाटकम्|कर्णाटकस्य]] जीवनदी अस्ति । [[कोडगुमण्डलम्|कोडगुमण्डले]] पश्चिमघट्टप्रदेशे [[तलकावेरी]] इति स्थाने उद्भवति । एषा नदी [[मैसूरुमण्डलम्|मैसूरुमण्डलतः]] तमिलुनाडुरज्यं[[तमिळ्नाडु|तमिळ्नाडुराज्यं]] प्रति प्रवहति ।ततः। ततः गङ्गासागरं प्रतिप्रविशति गच्छति ।दक्षिणपूर्वदिशोःदक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुस्रकिलोमीटर्पर्यन्तंचतुरस्रकिलोमीटर्पर्यन्तं व्याप्तः ।कावेर्याः। कावेर्याः उपनद्यः सन्ति [[शिंशा]], [[हेमावती]], [[अर्कावती]], [[कपिला]], [[कबिनी]], [[लक्ष्मणतीर्थम्|लक्ष्मणतीर्थं]], [[लोकपावनी]]।कावेरीं। कावेरीं “दक्षिणगङ्गा” इति नम्नानाम्ना अपि आह्वयन्ति ।कावेर्यां। कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।
 
==पौराणिककथे==
== पौराणिकी कथा ==
 
=== प्रथमा कथा ===
 
ब्रह्मणः पुत्री [[लोपामुद्रा]] भोलोकेभूलोके लोकोद्धारार्थं वसति स्म । कवेर[[कवेरः]] इति मुनिः ब्रह्माणंब्रह्माणम् उद्दिश्य तपः आचरितवान् । ब्रह्मणा वररूपेण सन्ततिं प्रार्थितवान् , तदा लोपामुद्रां पुत्रीत्वेन प्राप्तवान् । एकस्मिन् दिने तत्र [[अगस्त्यः]] तपः तप्तुं आगतः ।अगस्त्यः वदति-“ अहं लोपामुद्रां वृणे”वृणोमि” इति । लोपामुद्रा उक्तवती "यदि भवान् अन्यत्र गच्छति चेत्तर्हि मांअहं भवतः निरीक्षायां बहुसमयं यापयितुं न इच्छामि ।यदि यापयतिअतः यदि भवान् तदाअन्यत्र गच्छति तर्हि अहं स्वतन्त्रा भूत्वा इतः गच्छामि।गच्छामि" यदिइति। एतम् विषयं अङ्गीकरोति अगस्त्यः मुनिः । तदा तयोः विवाहः सम्पन्नः । कदाचित् अगस्त्यमुनिः शिष्येभ्यः अध्यापयन् आसीत्, अध्यापने लीनः सः समयं विस्मृतवान् । तदा लोपामुद्रा ततः तलकावेरीम् आगत्य अन्तर्जले पतित्वा जलीभूय प्रावहत् । दक्षिणभूभागः तदा ऊषरभूमियुतः आसीत् । सा कवेरमुनेः पुत्री अतः कावेरी इति एव प्रसिद्धा अभवत् ।
 
=== द्वितीयाकथा ===
 
अन्यकथानुसारं सः प्रदेशः जलविहीनः आसीत् । जलक्षामस्य दूरीकरणार्थं अगस्त्यमुनिः ब्रह्मणः आशिषा, शिवेन पवित्रजलं कमण्डलौ स्वीकृत्य तत्रागतवान्तत्र आगतवान् । तदा नद्याः निर्माणार्थंनिर्माणार्थम् उचितं स्थानंउचितस्थानस्य अन्वेषणे रतः सः दक्षिणभागं प्रति प्रवासं कुर्वन् कोडगुप्रदेशस्य गिरिभागम् आगतवान् ।मार्गे। मार्गे गमनसमये कञ्चन बालकं दृष्टवान् । सः वस्तुतः वेषान्तरितः गणेशः आसीत् ।देहबाधापीडितः। देहबाधापीडितः अगस्त्यः शौचार्थं स्थानं पश्यन् आसीत् । अतः सः तं बालकम् अवदत्, कमण्डलुं बालकस्य हस्ते दत्त्वा तस्य रक्षणं कर्तुकर्तुम् उक्त्वा शौचार्थं गतवान् ।गणेशः सःगणेशः ’ मुनिः नद्याः उद्गमार्थं स्थानंस्थानस्य अन्वेषणे रतः इति ज्ञातवान् आसीत् । गणेशः चिन्तितवान् एष एव प्रदेशः उचितः इति अतः सः कमडुलं भोमौभूमौ स्थापितवान् । तत्र एव उड्डयन् कश्चन काकः कमण्डलुं स्पृष्ट्वा उपाविशत् । तदा तत्रागतःतत्र आगतः अगस्यमुनिः काकं दृष्ट्वा शीघ्रं तं धावयितुं प्रयतवान्प्रयत्तवान् ।परन्तु कमण्डलुजलं निरस्यत् । लघुप्रमाणंलघुप्रमाणकं जलं धारा भूत्वाधारारूपेण नदी भूत्वा प्रावहत् ।तलकावेरी। तलकावेरी पवित्रं स्थानमस्ति । तत्र प्रतिदिनं पूजादिकं प्रचलति । महाभारतस्य आदिपर्वणि [[अर्जुनः]] तीर्थयात्राप्रसङ्गे अत्र आगत्य स्नातवान् इति उल्लिखितम् अस्ति[[राजसूययागः|राजसूययागसमये]] [[नकुलः]] अत्रागत्यअत्र जलस्वीकृत्यआगत्य जलं स्वीकृत्य गतवान् इति सभापर्वणि निरूपितः।निरूपितम् अस्ति ।
 
=== नदीपात्रम् ===
 
कोडगुप्रदेशस्य पर्वतात् प्रवहन्ती एषा कावेरी अनन्तरं दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति प्रवहति । एषा यत्र प्रवहति तत्र त्रयः द्वीपाः सन्ति ।कार्नाटकस्य। कर्णाटकस्य श्रीरङ्गपट्टनं[[श्रीरङ्गपट्टनणम्|श्रीरङ्गपट्टणं]] [[शिवनसमुद्रः]]तमिलुनाडुमध्येतमिळ्नाडुमध्ये श्रीरङ्गः[[श्रीरङ्गम्]] । शिवनसमुद्रे एषा ३२० पादपरिमितात् उन्नतप्रदेशात् पतित्वा गगनचुक्कि[[गगनचुक्की]], भरमचुक्कि[[भरचुक्की]] इति जलपातद्वयं सर्जितवती ।स्ऱु। भारतस्य प्रथमः जलविद्युदागारह् अत्र १९० तमे वर्षे निर्मितवन्तः। तदा बेङ्गलूरुनगरम् इत एव विद्युच्छक्तिं प्राप्नोति स्म ।
होगेनकल् जलपातात् अनन्तरं एषा तमिलुनाडुराज्यं प्रविशति । ताञ्जावूरुमण्डले प्रवह्य्य अन्ते द्विधा भूत्वा गङ्गासागरं प्रविशति ।
 
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्