"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
=== नदीपात्रम् ===
 
कोडगुप्रदेशस्य पर्वतात् प्रवहन्ती एषा कावेरी अनन्तरं दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति प्रवहति । एषा यत्र प्रवहति तत्र त्रयः द्वीपाः सन्ति । कर्णाटकस्य [[श्रीरङ्गपट्टनणम्|श्रीरङ्गपट्टणं]] [[शिवनसमुद्रः]] च तमिळ्नाडुमध्ये [[श्रीरङ्गम्]] । शिवनसमुद्रे एषा ३२० पादपरिमितात् उन्नतप्रदेशात् पतित्वा [[गगनचुक्कीजकपातःगगनचुक्कीजलपातः]], [[भरचुक्कीजलपातः]] इति जलपातद्वयं स्ऱु। भारतस्य प्रथमः जलविद्युदागारः अत्र १९० तमे वर्षे निर्मितवन्तः। तदा [[बेङ्गळूरु]]नगरम् इत एव विद्युच्छक्तिं प्राप्नोति स्म ।
होगेनकल् जलपातात् अनन्तरं एषा तमिलुनाडुराज्यं प्रविशति । [[तञ्जावूरुमण्डलम्|तञ्जावूरुमण्डले]] प्रवह्य्य अन्ते द्विधा भूत्वा गङ्गासागरं प्रविशति ।
 
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्