"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८३:
:२५. [[यमद्वितीया]] – कार्त्तीकशुक्लद्वितीया ।
:२६. [[उत्थानद्वादशी]] – कार्त्तीकशुक्लद्वादशी ।
:२७. [[कार्त्तीकपूर्णिमाकार्तिकपूर्णिमा]], [[गुरुनानकजयन्ती|गुरुनानाकजयन्ती]] – कार्त्तीकपूर्णिमाकार्तिकपूर्णिमा
:२८. [[सुब्रह्मण्यषष्ठी]] – मार्गशीर्षशुक्लषष्ठी ।
:२९. [[मार्गशीर्षपूर्णिमा]], [[दत्तजयन्ती]] – मार्गशीर्षपूर्णिमा ।
पङ्क्तिः १००:
एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । '''अञ्जलौ प्रासाददर्शनम् इव''' एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।
 
[[वर्गः:हिन्दुधर्मः|हिन्दु-उत्सवाः]]
[[वर्गः:भारतम्|उत्सवाःभारतीयसंस्कृतिः]]
[[वर्गः:भारतीयसंस्कृतिः|उत्सवाः]]
 
[[ar:مهرجان]]
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्