"ब्राह्मणः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
द्वादशे शतके चक्रधरस्वामी इति ख्यातेन राज्ञा चक्रधरेण महानुभवः इति सम्प्रदायः आरब्धः । एते सम्प्रदायस्थाः श्रीकृष्णं, श्री दत्तात्रेयं, श्रीचक्रपाणिं, श्रीगोविन्दप्रभुं, श्रीचक्रधरम् इति च महाविष्णोः विविधरुपणि पूजयन्ति ।
[[शैवब्राह्मणाः]] – एतेषां कर्णाटकस्य बसवस्वामी, तमिळुनाडुराज्यस्य कुङ्गिळियकळय नायनार्, गुरजरातराज्यस्य लकुलीशः च प्रमुखाः मूर्तिस्वरूपाः भावयन्ति ।
==ब्राह्मणानाम् कर्तव्यानि==
: तत्र ब्राह्मणानां कर्तव्यानि मनुः एवम् उपदेष्टि-
: अध्यापनमध्ययनं च यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥१-८८ ॥
एवम् अध्ययनम् अध्यापनं यजनं याजनं तथा दानं प्रतिग्रहः च एतानि षट् कर्तव्यानि ब्राह्मणार्थं विहितानि । श्रीमद्भगवद्गीतायां ब्रह्मकर्माणि एवम् उपवर्णितानि –
: शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
: ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२ ॥
अत्र तु वस्तुतः न कर्तव्यानि अपि तु सामान्यतः के गुणाः आचरणे आनेतव्याः तेषां निर्देशः दृश्यते । शमः नाम मनः संयमः, दमः नाम इन्द्रियनिग्रहः, तपः शौचं, क्षान्तिः आर्जवं, ज्ञानं, विज्ञानम्, आस्तिक्यं च । एते सर्वे गुणाः प्राधान्येन सात्त्विकाः गुणाः सन्ति इति तु दृक्पातेनैव अवगम्यते ।
==बाह्यसम्पर्कतन्तुः==
* [http://www.hindubrahmin.com Brahmin Information Portal] at Hindubrahmin.com
* [http://www.kamat.com/kalranga/people/brahmins/list.htm List of Brahmin Castes and Sub-castes] at Kamat.com
 
[[en:Brahmin]]
{{Uncategorized|date=सप्तम्बर् २०११}}
[[af:Brahmaan]]
[[ar:برهمن]]
[[bn:ব্রাহ্মণ (বর্ণ)]]
[[ca:Bramans]]
[[cs:Bráhmana]]
[[da:Brahmin]]
[[de:Brahmane]]
[[et:Braahman]]
[[es:Brahmán (casta)]]
[[eo:Brahmo]]
[[fr:Brahmane]]
[[gu:બ્રાહ્મણ]]
[[ko:브라만 (카스트)]]
[[hi:ब्राह्मण]]
[[id:Brahmana]]
[[is:Brahmani]]
[[it:Brahmano]]
[[ka:ბრაჰმანი (ვარნა)]]
[[kk:Брахманизм]]
[[lt:Brahmanas (kasta)]]
[[hu:Bráhmin]]
[[ml:ബ്രാഹ്മണർ]]
[[mr:ब्राह्मण (जात)]]
[[nl:Brahmaan]]
[[new:ब्राह्मण]]
[[ja:バラモン]]
[[or:ବ୍ରାହ୍ମଣ]]
[[pl:Bramin]]
[[pt:Brâmane]]
[[ru:Брахманы]]
[[simple:Brahmin]]
[[sr:Брамани]]
[[fi:Bramiini]]
[[sv:Brahmin]]
[[th:พราหมณ์]]
[[uk:Брагмани]]
[[ur:برہمن]]
[[vi:Bà-la-môn]]
[[zh:婆罗门]]
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्