"चिक्कबळ्ळापुरमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११:
कैवार, नन्दिबेट्ट, रङ्गस्थळ, अगलगुर्कि, बूरगमाकलहळ्ळी, कोणकोण्टलु सन्तेबिदनूरु, विदुराश्वत्थ गडिदं , मिट्टेमरी
==दर्शनीयानि स्थानानि==
[[नन्दिगिरिधामनन्दिगिरिः]], [[चिन्तामणिशिल्पाः]], गुम्मनायकदुर्गः [[स्कन्दगिरिः]] गिरिचारणार्थं कलवारगिरिः योग्यः अस्ति [[सत्यसायीबाबाविश्वविद्यालयः]] अपि समीपे अस्ति ।
१.[[चिक्कबळ्ळापुरम्]] -मण्डलस्य केन्द्रनगरम् एतत् चेन्नकेशव-वीरभद्र- सुब्रह्मण्येश्वर-आञ्जनेयदेवालयाः सन्ति । रङ्गस्थळप्रदेशे चिक्कबळ्ळापुरतः ५ कि.मी दूरे श्रीरङ्गनाथ- स्वामिनः बृहत् देवालयः अस्ति । विजयनगरपूर्वकाले अथवा होय्सलराजानां काले निर्मितम् आकर्षकं कलात्मकं मन्दिरम् एतत् । अत्र महाद्वारं शिलास्तम्भाः च मनोहराः सन्ति । मैसूरुराजः चामराजओडेयर् अस्य जीर्णोध्दारं कारितवान् ।
"https://sa.wikipedia.org/wiki/चिक्कबळ्ळापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्