"दीपावलिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding pnb:دیوالی
पङ्क्तिः ७२:
[[रामायणम्|रामायणे]] [[मेघनादः|मेघनाद:]] (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुख[[रावणः|रावण:]] यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे [[रामः|राम:]] यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।
 
[[वर्गः:संस्कृतिः|दीपावलिः]]
[[वर्गः:हिन्दुधर्मः|दीपावलिः]]
[[वर्गः:भारतम्|दीपावलिः]]
[[वर्गः:भारतीयसंस्कृतिः]]
 
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्