"तुङ्गभद्रा" इत्यस्य संस्करणे भेदः

तुङ्गभद्रा(kannada: ಭದ್ರಾನದೀ Telugu:తె తుంగభద్రా ) एषा ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १६:
अत्र १, ०००,०००,०० घनपादपरिमितजलस्य सञ्चयः भवति ।एषः बन्धः ३००,००० प्रहलमितां भूमिं उदन्यति । क्षेत्राणि कर्नूल् तथा कडपामण्डलयोः सन्ति ।
नदी तटे स्थितानि नगराणिसमृद्धानि सन्ति ।
[[वर्गः:कर्णाटकस्य नद्यः]]
"https://sa.wikipedia.org/wiki/तुङ्गभद्रा" इत्यस्माद् प्रतिप्राप्तम्