"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
पङ्क्तिः १:
साङख्यदर्शनस्य आद्यः आचार्यः कपिलः । तेन प्रवर्तितं साङख्यदर्शनं कीदृशम् इति इदानीं न ज्ञायते । यतः एतद्दर्शनग्रन्थाः सर्वे लुप्ताः आसन् । ईश्वरकृष्णः नाम पण्डितः कारिकां पुनः निर्माय एतत् दर्शनम् उज्जीवितवान् । साङख्यदर्शने प्रकृतिः पुरुषः चेति मूलतत्त्वद्वयम् । ततः एव जगतः उत्पत्तिः । प्रकृतिः जडा, पुरुषः चेतनः । पुरुषसम्बन्धात् प्रकृतौ क्रिया । प्रकृतिपुरुषभिन्नम् ईश्वरं न अङ्गीकरोति सांख्यदर्शनम् । वैद्यशास्त्रे अपि एतस्य प्रभावः दृश्यते ।
 
[[वर्गः:तत्त्वज्ञानम्|साङ्ख्यदर्शनम्]]
[[वर्गः:दर्शनानि|साङ्ख्यदर्शनम्]]
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्