"इन्द्रियनिग्रहः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:Chastity
पङ्क्तिः १:
 
मानवस्य शरीरयात्रा इन्द्रियाणां साहाय्येन प्रचलति । तत्र श्रोत्रं, चक्षुः, स्पर्शनं च , रसनं, घ्राणमेव च इति भवन्ति पञ्च ज्ञानेन्द्रियाणि । तथैव हस्तौ, पादौ, जननेन्द्रियं, गुदद्वारं वाक् च इति भवन्ति पञ्च कर्मेन्द्रियाणि । मानवः यानि कानि शुभाशुभानि कर्माणि करोति इन्द्रियाणां माध्यमेनैव । इन्द्रियाणां सामर्थ्यम् अपरिमितं वर्तते इति बहुप्रकारं वर्णितं शास्त्रकारैः । तत्र श्रीमदभगवद्गीतायाम् उक्तम्-
: ''इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।२-६०॥''
Line २६ ⟶ २५:
 
[[ar:عفة]]
[[bo:ལུས་བསྲུངས་མཐའ་འཁྱོལ།]]
[[bg:Целомъдрие]]
[[bo:ལུས་བསྲུངས་མཐའ་འཁྱོལ།]]
[[ca:Castedat]]
[[cs:Cudnost]]
[[de:Keuschheit]]
[[en:Chastity]]
[[es:Castidad]]
[[eu:Kastitate]]
[[fr:Chasteté]]
[[it:Castità]]
[[ja:純潔]]
[[ko:순결]]
[[it:Castità]]
[[sw:Usafi wa moyo]]
[[lt:Skaistybės įžadas]]
[[nl:Kuisheid]]
[[jann:純潔Kyskleik]]
[[no:Kyskhet]]
[[nn:Kyskleik]]
[[pl:Czystość]]
[[pt:Castidade]]
Line ४८ ⟶ ४७:
[[sk:Cudnosť]]
[[sv:Kyskhet]]
[[sw:Usafi wa moyo]]
[[ta:கற்பு]]
[[uk:Доброчесність]]
"https://sa.wikipedia.org/wiki/इन्द्रियनिग्रहः" इत्यस्माद् प्रतिप्राप्तम्