"सर्वभूतानि कौन्तेय..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''सर्वभूतानि कौन्तेय... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।'''
:'''कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥'''
 
 
==पदच्छेदः==
Line ११ ⟶ १०:
 
==पदार्थः==
:कौन्तेय = कुन्तीपुत्र !
:कल्पक्षये = प्रलयकाले
:सर्वभूतानि = समस्तभूतानि
Line २१ ⟶ २०:
:तानि = तानि भूतानि
:विसृजामि = उत्पादयामि ।
 
 
==तात्पर्यम्==
Line २७ ⟶ २५:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/सर्वभूतानि_कौन्तेय..." इत्यस्माद् प्रतिप्राप्तम्