"न च मत्स्थानि भूतानि..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''न च मत्स्थानि भूतान... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।'''
:'''भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥'''
 
 
==पदच्छेदः==
Line २४ ⟶ २३:
:योगम् = अघटितघटनाचातुर्यम्
:पश्य = अवलोकय ।
 
 
==तात्पर्यम्==
Line ३० ⟶ २८:
 
==सम्बद्धसम्प्र्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/न_च_मत्स्थानि_भूतानि..." इत्यस्माद् प्रतिप्राप्तम्