"मया ततमिदं सर्वं..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''मया ततमिदं सर्वं जग... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।'''
:'''मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥'''
 
 
 
==पदच्छेदः==
Line २१ ⟶ १९:
:अहं तेषु = अहं तेषु भूतेषु
:न अवस्थितः = न स्थितः अस्मि ।
 
 
==तात्पर्यम्==
Line २७ ⟶ २४:
 
==सम्बद्धसम्प्र्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/मया_ततमिदं_सर्वं..." इत्यस्माद् प्रतिप्राप्तम्