"त्रैविद्या मां सोमपाः..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''त्रैविद्या मां सोम... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।'''
:'''ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥'''
 
 
 
==पदच्छेदः==
Line २७ ⟶ २५:
:देवभोगान् = सुरभोगान्
:अश्नन्ति = अनुभवन्ति ।
 
 
==तात्पर्यम्==
Line ३३ ⟶ ३०:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/त्रैविद्या_मां_सोमपाः..." इत्यस्माद् प्रतिप्राप्तम्