"ज्ञानयज्ञेन चाप्यन्ये..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''ज्ञानयज्ञेन चाप्यन... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।'''
:'''एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥'''
 
 
 
==पदच्छेदः==
Line २० ⟶ १८:
:यजन्तः अपि = आराधयन्तः अपि
:उपासते = सेवन्ते ।
 
 
 
==तात्पर्यम्==
Line २७ ⟶ २३:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/ज्ञानयज्ञेन_चाप्यन्ये..." इत्यस्माद् प्रतिप्राप्तम्