"महात्मानस्तु मां पार्थ..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''महात्मानस्तु मां प... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।'''
:'''भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥'''
 
 
 
==पदच्छेदः==
Line २२ ⟶ २०:
:अनन्यमनसः = एकाग्रचित्ताः
:भजन्ति = सेवन्ते ।
 
 
 
==तात्पर्यम्==
Line २९ ⟶ २५:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/महात्मानस्तु_मां_पार्थ..." इत्यस्माद् प्रतिप्राप्तम्