"पत्रं पुष्पं फलं तोयं..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''पत्रं पुष्पं फलं तो... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।'''
:'''तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥'''
 
 
 
 
==पदच्छेदः==
Line २५ ⟶ २२:
:तत् = तद्वस्तु
:अहम् अश्नामि = अहं परिगृामि ।
 
 
==तात्पर्यम्==
Line ३१ ⟶ २७:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/पत्रं_पुष्पं_फलं_तोयं..." इत्यस्माद् प्रतिप्राप्तम्