"येऽप्यन्यदेवता भक्ता..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''येऽप्यन्यदेवता भक्... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।'''
:'''तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥'''
 
 
 
 
==पदच्छेदः==
Line १३ ⟶ १०:
 
==पदार्थः==
:कौन्तेय = हे अर्जुन !
:ये भक्ताः अपि = ये भक्ताः
:श्रद्धया = आसक्त्या
Line २७ ⟶ २४:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/येऽप्यन्यदेवता_भक्ता..." इत्यस्माद् प्रतिप्राप्तम्