"एवमेतद्यथात्थ त्वम्..." इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः १०:
 
==पदार्थः==
:परमेश्वर = महेश्वर !
:पुरुषोत्तम = पुरुषश्रे !
:आत्मानम् = स्वम्
:त्वं यथा आत्थ = त्वं येन प्रकारेण ब्रवीषि
पङ्क्तिः १८:
:रूपम् = आकारम्
:द्रष्टुम् = अवलोकयितुम्
:इच्छामि = अभिलषामि ।
 
==तात्पर्यम्==
पङ्क्तिः २४:
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[वर्गः:११. विश्वरूपदर्शनयोगः]]
"https://sa.wikipedia.org/wiki/एवमेतद्यथात्थ_त्वम्..." इत्यस्माद् प्रतिप्राप्तम्