"समं सर्वेषु भूतेषु..." इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।'''
:'''विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥'''
 
 
==पदच्छेदः==
Line १४ ⟶ १३:
:समम् = समानम्
:तिष्ठन्तम् = विद्यमानम्
:सः पश्यति = स एव सम्यक् जानाति
:विनश्यत्सु अविनश्यन्तम् = म्रियमाणेषु अपि अम्रियमाणम् ।
 
==तात्पर्यम्==
Line २१ ⟶ २०:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[वर्गः:१३. क्षेत्रक्षेत्रज्ञविभागयोगः]]
"https://sa.wikipedia.org/wiki/समं_सर्वेषु_भूतेषु..." इत्यस्माद् प्रतिप्राप्तम्