"यतन्तो योगिनश्चैनं..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''यतन्तो योगिनश्चैन... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः, http://wikisource.org/wiki/भगवद्गीता → http://sa.wikisource.org/wiki/भगवद्गीता using AWB
पङ्क्तिः २:
:'''यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।'''
:'''यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥'''
 
 
==पदच्छेदः==
Line १५ ⟶ १४:
:अवस्थितम् = विद्यमानम्
:अकृतात्मानः = असंस्कृतात्मानः
:अचेतसः = अविवेकिनः ।
 
==तात्पर्यम्==
Line २१ ⟶ २०:
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
[[वर्गः:प्रस्थानत्रयम्]]
[[वर्गः:हिन्दूधर्मः]]
 
[[en:Bhagavad Gita]]
[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
"https://sa.wikipedia.org/wiki/यतन्तो_योगिनश्चैनं..." इत्यस्माद् प्रतिप्राप्तम्