"भौतिकशास्त्रम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Modifying gu:ભૌતિકશાસ્ત્ર
(लघु) clean up, replaced: ॆ → े (3) using AWB
पङ्क्तिः ३:
'''भौतिकशास्त्रम्''' [[प्राकृतिकशास्त्रम्|प्राकृतिकशास्त्रे]]एकशाखा अस्ति यः पदार्थं सम्बन्धि अध्ययनं करोति ।
 
भौतिकशास्त्रम् इति यत् शास्त्रम् अस्माभिः आधुनिक विज्ञाने पठ्यतॆपठ्यते तच्च शास्त्रं वेदकालादारभ्य प्रवृत्तम् दृश्यतॆदृश्यते
 
ऊर्जसंरक्षणनियमः, अणुसिध्दान्तः, द्रव्यनिर्माणम् इत्यादयः विषयाः प्रधानतया भारतॆभारते प्रसृताः दृश्यन्ते | शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते | शब्दः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति | तरङ्गरूपस्य प्रतिफलनम् अपि चर्चितम् अस्ति | प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते | एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः | प्रकाशवेगः, द्वैतस्वभाव इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः | एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः | क्वाण्टम्-सिध्दान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते |
 
सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति-
"https://sa.wikipedia.org/wiki/भौतिकशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्