"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (3) using AWB
पङ्क्तिः ११:
* [[औचित्य]]सम्प्रदायः - [[क्षेमेन्द्रः]] ([[औचित्यविचारचर्चा]])
 
अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धमाना दृश्यतॆदृश्यते । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्यतॆप्राप्यते । ततः भामहः काव्यॆकाव्ये अलङ्काराणां महत्त्वम् उपलक्ष्य [[अलङ्कारसम्प्रदाय]]म् प्रावर्तयत् । एतेषां सङ्ख्या वर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)
 
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
पङ्क्तिः २२:
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
 
 
 
[[वर्गः:अलङ्कारशास्त्रम्]]
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्