"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ऎ → ऐ using AWB
पङ्क्तिः ४:
::'''क्रीडा यस्यास्ति विश्वे बहुलविधियुता व्यापृता सर्वमान्या ॥'''
 
==ऎतिहासिकीऐतिहासिकी पृष्ठभूमिः==
एवं किलानुमीयते यद् बालानां लालने पालने च हार्दं दधाना मातरस्तेषां मनोरञ्जनाय पूर्वं स्वयं मधुरसंलापेन नानाविधमुखसुखवितरणेन विविधश्रुतिसुखदैर्निनादैः करतलकलितैः शबैश्च तान् व्यनोदयन् । ततः परं कृत्रिमैः क्रीडनकैस्तान् क्रीडनाय प्रेरयन्त्यो जागतिकैः पदार्थैः परिचाययन्त्यः कैश्चिदुपकरण विशेषैः खेलितुं प्रावर्तयन् । इत्यमुपकरणमाध्यमेन संसारस्य स्थितिं गतिं बोधयितुं लघुलघूनि क्रीडनकानि सृष्टानि, येषु ब्रह्माण्डपिण्डावबोधाय ‘कन्दुकसृष्टिः’ सर्वथा समीचीनाऽभवत् ।
 
पङ्क्तिः ३२:
:#[[पोलोक्रीडा]] ( POLO) अश्वारुढकन्दुकक्रीडा
:#[[अन्याः समानाः कन्दुकक्रीडाश्च]]
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्