"काव्यविभागाः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
 
काव्यस्य विभाग: अत्र उच्यन्ते ।
 
Line ७ ⟶ ५:
पूर्वोक्तयो: प्रभेदयो: उत्तरस्मिन् प्रभेदे द्वावर्थौ भवत: । तत्र प्रधानप्रधानभाव: अवश्यं सम्भवति । तयोर्द्वयो: अर्थयो: वाच्यस्यार्थस्य प्राधान्ये कश्चन प्रभेद:, व्यङ्ग्यस्यार्थस्य प्राधान्ये अपर इति विवेक: । एवं च त्रयोऽत्र प्रभेदा: सम्भवन्ति ।
 
# वाच्यार्थमात्रस्य सद्भाव: ।
# वाच्यव्यङ्ग्ययोरुभयो: सद्भाव: । तत्र व्यङ्ग्यस्य अप्राधान्यम् वाच्यस्य च प्राधान्यम् ।
# वाच्यव्यङ्ग्ययोरुभयोरपि सद्भाव: । तत्र व्यङ्ग्यस्य प्राधान्यम् वाच्यस्य च अप्राधान्यम् ।
 
आलङ्कारिका ईदृशं विभागत्रयमनुलक्ष्यैव काव्येऽपि प्रभेदत्रयं कुर्वन्ति । तच्च प्रभेदत्रयं ध्वनि:, गुणीभूतव्यङ्ग्यम्, चित्रं च । एतान्येव क्रमेण उत्तमम्, मध्यमम्, अधमं चेति शब्दान्तरेण निर्दिश्यन्ते ।
Line २८ ⟶ २६:
अयं प्रभेद: तत्रैव सम्भवति यत्र वाच्यव्यङ्ग्यौ उभावपि अर्थौ भवत: । अस्य प्रभेदस्य नामश्रवणेनैव ज्ञायते यत् अत्र व्यङ्ग्योऽर्थ: गुणीभूतो भवतीति । गुणीभूत इत्यस्य गौण: अप्रधान इत्यर्थ: । तल्लक्षणं तावत् काव्यप्रकाशे मम्मटेन एवं निरूपितम् –
 
:''अतादृशि गुणूभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्”
अत्र अतादृशीत्यस्य वाच्यात् अनतिशायिनीत्यर्थ: । एवं च व्यङ्ग्ये अर्थे वाच्यात् अप्रधाने सति गुणीभूतव्यङ्ग्यं काव्यमिति कथ्यते । मध्यमं काव्यम् इति तस्यैव नामान्तरम् । प्राचीना: गुणीभूतव्यङ्ग्ये काव्ये अष्ठौ प्रभेदान् अङ्गीकुर्वन्ति । तदुक्तं मम्मटेन काव्यप्रकाशे –
Line ३४ ⟶ ३२:
:अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
:सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥
:व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्ठौ भिदा: स्मृता: ।
# अगूढव्यङ्ग्यम्
Line ४१ ⟶ ३९:
# अस्फुटव्यङ्ग्यम्
# सन्दिग्धप्राधान्यव्यङ्ग्यम्
# तुल्यप्राधान्यव्यङ्ग्यम्
# काक्वाक्षिप्तव्यङ्ग्यम्
# असुन्दरव्यङ्ग्यं च
Line ८२ ⟶ ८०:
यत्र शब्द: अर्थश्च गुणीभूत: सन् चमत्कारपूर्णमर्थं अभिव्यङ्क्त: तत्रायं प्रभेद: सम्भवति । तदुदाहरणं यथा –
:'''शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।'''
:'''दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥'''
Line ११४ ⟶ ११२:
काव्यं प्रकारान्तरेणापि विभज्यते । तदुक्तम् दर्पणकारेण – ‘दृश्यश्रव्यत्वभेदेन पुन: काव्यं द्विधा मतम्’ इति । एवं काव्यं दृश्यं श्रव्यं चेत्यपि देधा विभज्यते । दृश्ये रूपकम् उपरूपकं चेति द्वैविध्यं वर्तते । तयोराद्यं दशधा अन्त्यं तु अष्ठादशधा सम्भवति । श्रव्यकाव्ये गद्यं पद्यं चम्पूश्चेति प्रधानतया त्रैविध्यं वर्तते । तत्रापि सूक्ष्मा अवान्तरविभागा वर्तन्ते इत्यलं विस्तरेण ॥
 
==बाह्य सम्पर्कतन्तुः==
 
[[वर्गः:काव्यगुणः]]
 
[[en:Literary criticism]]
[[ar:نقد جديد]]
[[bg:Нова критика]]
Line १२३ ⟶ १२१:
[[de:New Criticism]]
[[el:Νέα Κριτική]]
[[en:Literary criticism]]
[[es:New criticism]]
[[fi:Uuskritiikki]]
[[fr:New criticism]]
[[he:ביקורת חדשה]]
[[hu:Új kriticizmus]]
[[is:Nýrýni]]
[[it:New Criticism]]
[[he:ביקורת חדשה]]
[[lv:Jaunā kritika]]
[[hu:Új kriticizmus]]
[[no:Nykritikk]]
[[pl:New Criticism]]
[[pt:Neocrítica]]
[[fi:Uuskritiikki]]
[[sv:Nykritik]]
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्