"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े (8), ॊ → ो (2) using AWB
पङ्क्तिः १:
{{prettyurl|Koodiyattam}}
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधव: चाक्यारः]] कूटियाट्टॆकूटियाट्टे [[रावण:|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम् । केरलॆकेरले चाक्यार् इति ब्राह्मणैः विभागॆनविभागेन अनुष्ठानकलारूपॆणअनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियतॆक्रियते इति विशॆषताविशेषता एव। अधुना युनस्कॊयुनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]]कूटियाट्टवाद्यम्|thumb|right|250px]]
 
==वाद्यम्==
 
मिऴाव् इति किञ्चित् विशिष्टं वाद्यॊपकरणम्वाद्योपकरणम् अस्यकृतॆअस्यकृते उपयुज्यतॆ।उपयुज्यते। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति।
 
[[de:Kutiyattam]]
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्