"जयपुरम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding kw:Jaipur
(लघु) clean up, replaced: ॆ → े (4), ॊ → ो (4) using AWB
पङ्क्तिः १:
'''जयपुरं''' [[भारत|भारतस्‍य]] [[राजस्थान]] प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् [[आमेर]]नगरम् अस्य समीपॆसमीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरॆषुसुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियॊजितंसुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।
 
[[जंतर-मंतर]], नाहरगढ़, जयगढ़, जलमहल, मॊतीडूंगरीमोतीडूंगरी, अल्बर्ट हॉल, गॊविन्ददॆवजीगोविन्ददेवजी मंदिर, सिटी पैलॆसपैलेस इत्यादीनि प्रमुखानि दर्शनयॊग्यानिदर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य [[आभूषण|आभूषणानि]], [[वान-व्यापार]], ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति।
 
[[वर्गः:नगराणि|जयपुर]]
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्