"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े (2), ऎ → ऐ (2) using AWB
पङ्क्तिः ५:
:::'''सेयं क्रीडा मनोज्ञा रसयति हृदयं टेनिसाख्याऽद्वितीया ॥'''
 
==ऎतिहासिकीऐतिहासिकी पृष्ठभूमिः==
इयं क्रीडा कदा कुत्र प्रारब्धा ? विषयेऽस्मिन् नास्ति मतैक्यं सर्वेषाम् । श्रूयते यत् पुरा प्रारम्भे क्रीडामिमां ‘पिंग्-पांग्’ नाम्ना सम्बोधयन्ति स्म । केषाञ्चिदभिमतमस्ति यदियं क्रीडा सर्वप्रथममिङ्लैण्डवासिभिः क्रीडिता । अपरे च मतमिदं खण्डयन्ति, तथापीदं तु निश्चिचतमेवास्ति यत् प्रायः सन् १८६२ तमवर्षस्य निकटे क्रीडेयं ‘पिंग-पांग’ नम्ना फान्स-अमेरिका -इंग्लैण्ड -प्रभृतिषु देशेषु क्रीडयते स्म । द्वितीय-महायुद्धानन्त्रमस्या अभिधानं ‘टेबल् टेनिस’ इति प्रसिद्धि मागमत् ।
अधुनातः शतवर्षेभ्यः पूर्वं जना इमां क्रीडां क्रीडां न मत्वा केवलं बालचापलमेव मन्वते स्म । इंग्लैण्डेऽपि, यदस्याः क्रीडाया जन्मस्थानं मन्यते, अस्यै १६२० ई० वर्षे मान्यताऽदियत किञ्च तत्रापि कारणमिदमभूद यदस्यै यदि मान्यता न दास्यते तदेयं चिरकालाय समाप्स्यतीति । अस्याः क्रीडायाः प्रथमा विश्व्प्रतियोगिता १६२६ वर्षे समायोज्यत । तदैव ‘इंगलिश टेबल टैनिस एसोसिएशन्’ संस्थायाः संस्थापनमभूद् नियमाश्च निर्धारिताः । साम्प्रतमियमतीव लोकप्रियतां प्राप्यान्ताराष्ट्रियां ख्यातिमर्जयन्ती सर्वत्र क्रीडयते ।
भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऎंग्लोलीसाऐंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।
 
१६२६ ई० वर्षे टेबल-टैनिस-क्रीडायाः प्रगतिश्चरम-सीम्नि प्रगता यदा विक्टरबार्ना-क्रीडकः स्वीयं कलात्मकं क्रीडनं प्रदर्श्य विश्वं विस्मितवान । स रक्षात्मकमाक्रमणात्मकं च क्रीडनं सम्मिश्रय फोरहेण्ड -बेक-हेण्ड-क्रीडयोश्च सारल्येन मिश्रणं विधायास्यै च क्रीडायै नवीनं रुपमदात् । तस्यैतेन कलात्मकेन क्रीडनेन नवनवेषु क्रीडकेषु नवीनाः प्रेरणाः प्रवर्तिताः । ततः परमद्यावधि क्रीडेयं निरन्तरं प्रगतिमती दृश्यते ।
पङ्क्तिः १५:
 
:(क)क्रीडा`णरुपं काष्ठपीठम्
‘टॆबल‘टेबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।
 
पीठाय काष्ठफलकस्य स्थूला न्यूनातिन्यूनं ३/४ इञ्चमिता तथाऽधिकाधिकम् १ इञ्चमिता भवति । अन्तराष्ट्रियासु प्रतियोगितासु प्रायः २/४ मिता स्थूलता स्वीक्रियते । फलकमतिस्निग्धं समतलञ्चापेक्षितमस्ति । साम्प्रतं काष्ठस्य स्थानेऽन्येषां पदार्थानामप्युपयोगो भवति । पीठस्य परिक्षणाय कन्दुक १२ इञ्चोर्ध्वतः पात्यते पतनात् परं तस्य पुनरुत्पतनं ८-९ इञ्चमितमावश्यकं मन्यते । पीठस्यायामः ९ फुटमितः ५ फुटमितश्च विस्तारः । पादानामुच्चताः १ १/२ फुटमिता भवन्ति । पीठस्योपरितनो भागः ‘फ्लेइंग-सरफेस’ क्रीडनीय मुखभाग इति कथ्यते । अस्य भागस्य दीप्तिमत्ता नापेक्षिता, अपि तु गहनेन वर्णन रञ्जनं विधाय चतुर्भिरपि तटभागैः सह ३/४ इञ्चस्थूला श्वेता पंकितराकृष्यते । मञ्चस्य ५ फुटमिता विस्तृत भागस्य रेखा ‘एण्डलाइन्’ अन्त्यरेखा तथा ९ फुटमिते प्रलम्बाभागस्य रेखे ‘साइड-लाइन’ पार्श्वरेखे उच्येते । अस्याः क्रीडार्थं भूतलभागः २५ फुट-आयतः १५ फुट-विस्तृतश्च भवति । काष्ठपीठाद् भवनभित्तेरन्तरं ८ फुटमितं क्रियते । क्रीडाभवने प्रकाशव्यवस्था समीचीना विधीयते । महिलाभ्यओ भूतल-भागः ३६ फुट आयतस्तथा १८ फुट विस्तृत उत्तमो गण्यते ।
पङ्क्तिः २६:
 
:(घ) फलकम् (रैकेट अथवा बेट)
फलकमिदं केनापि वस्तुना निर्मितं गृह्यते परं तद् दिप्तिमद् श्वेतवर्णं वा न भवेत् । आकारस्य विषये नास्ति कश्चन विशिष्टो बन्धः । अस्य निर्मितौ विशिष्टप्रकारस्य काष्ठफलकस्य प्रयोगो विधीयते । सर्वप्रथमं येन फलकेन क्रीडयते स्म स ‘कार्क सेण्डपेपर’ स्याथवा काष्ठस्य भवति स्म । साम्प्रतं ‘प्लाईवुड्’ निर्मितमुपयुज्यते तदुपरि कणापूर्णं रबर्-पदार्थस्यावरणमपि योज्यते । अस्य भारः ४ १/२ औसतो ६ १/२ औसपर्यन्तो भवति । अस्य नमनीयताऽपि साधीयसी मन्यते । धारणप्रक्रिया टॆनिस्टेनिस्-फलकवदेव विद्यते
 
==क्रीडकाः क्रीडा विधयश्च==
पङ्क्तिः ६०:
::'''नास्ते कालस्य बन्धः किमपि न कठिनं यत्र खेला-विधाने'''
::'''नो वा स्थानावबन्धो भवति च सरलैः साधनैः सिद्धिलाभः ॥२॥'''
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
"https://sa.wikipedia.org/wiki/टेबल्-टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्