"ताजमहल" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः १:
[[File:Taj Mahal, Agra, India.jpg|thumb|तेजॊतेजो महालयः]]
ताजभवनम् (अमृतशिलाकाव्यम्)
आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना [[शाहजहान|शाहजहानेन]] प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
"https://sa.wikipedia.org/wiki/ताजमहल" इत्यस्माद् प्रतिप्राप्तम्