"तुलसीदासः" इत्यस्य संस्करणे भेदः

(लघु) तुलसीदास तुलसीदासः प्रति प्रविचलित।
(लघु) clean up, replaced: ॆ → े (3), ॊ → ो using AWB
पङ्क्तिः १:
राम चरित मानस प्रणेता '''गोस्वामी तुलसीदास:'''(१५५४-१६८०) भारतीय साहित्यस्य सर्वाधिकः लोकप्रियः [[कवि]]: अस्ति। तस्मिन काव्यॆषुकाव्येषु द्वादश ग्रन्थाः अद्यापि उपलब्धाः सन्ति। तेषु ग्रन्थेषु ''रामचरितमानस:'' न केवलं महाकाव्यं अपितु विश्वस्य महानतम काव्यमस्ति। अस्य काव्यस्य विषये मधुसूदन सरस्वती महाभागेन अलिखत-- '''आनन्दकानने ह्यास्मिञ्जङ्गमस्तुलसीतरुः। कवितामञ्जरी भाति रामभ्रमरभूषिता॥''' अस्मिन ग्रन्थे चत्वारि वॆदानिवेदानि षट शास्त्राणि रसा: विद्यतॆ।विद्यते। अस्य महाकाव्यस्य अनेकाभिः भाषाभिः अनुवादा: अस्य लॊकप्रियतांलोकप्रियतां प्रदर्शयतु। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।
==पश्‍य==
*[[हिन्दी साहित्यम्]]
"https://sa.wikipedia.org/wiki/तुलसीदासः" इत्यस्माद् प्रतिप्राप्तम्