"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (2), ॊ → ो using AWB
पङ्क्तिः ३:
 
==विकिपीडिया इनपुट प्रणाली==
[[मुख्यपृष्ठम्|संस्कृत विकिपीडिय]] इति स्थले सम्पादनार्थे अन्तर्निर्मित सम्पादकमपि उपलभ्यते। इदं ध्वन्यात्मक लिप्यन्तरणमाधारितं अस्ति तस्य प्रयोगार्थॆप्रयोगार्थे देवनागरी लिप्यां 'क' लिखितुं 'ka' टंकणं करोतु। एष तालिकायाः सहयोगेन देवनागरी लिखितु सरलम् -
 
===प्रणवः===
पङ्क्तिः १७३:
कॣ = kLll <br/ >
कॅ = ke^ <br/ >
कॆके = ke <br/ >
के = kE <br/ >
कै = kai <br/ >
कॉ = ko^ <br/ >
कॊको = ko <br/ >
को = kO <br/ >
कौ = kau <br/ >