"पद्मपुराणम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः २४:
 
{{सन्दर्भ}}
'''पद्मपुराणम्''' (Padma Purana) अष्टादशसु [[महापुराणानि|महापुराणे]]षु अन्यतमम् अस्ति | अस्मिन् पुराणे पञ्च खण्डाः सन्ति - सृष्टिखण्डः, भूमिखण्डः, स्वर्गखण्डः, पातालखण्डः, उत्तरखण्डः च | 'क्रियायोगसार'नामिका भक्तितत्तवनिरूपकः खिलभागः अपि अस्मिन् विद्यते |
==एते विषयाः अस्मिन् पुराणे निरूपिताः सन्ति-==
* [[श्राद्धम्|श्राद्ध]]तत्त्वमीमांसा
पङ्क्तिः ४२:
अस्मिन् खण्डे [[भूमिः|भूमेः]] भौगोलिकं विवरणम् अस्ति | पृथोः ययातेः च कथानकं वर्तते | प्राज्ञाः वदन्ति यत् अत्र उपलभ्यमानानि भौगोलिकानि ऎतिहासिकानि च विवरणानि विश्वासयोग्यानि सन्ति इति |
===स्वर्गखण्डः===
स्वर्गखण्डे [[ब्रह्माण्डम्|ब्रह्माण्डस्य]] उगमः विस्तृतरूपेण वर्णितः अस्ति | [[तीर्थक्षेत्राणि|तीर्थक्षेत्रा]]णां महत्त्वम् अत्र दर्शितम् अस्ति | [[जम्बूद्वीपः|जम्बूद्वीप]]स्य भौगॊलिकविस्तारःभौगोलिकविस्तारः लक्षणानि च स्पष्टतया अत्र निरूपितानि सन्ति |पर्वतनद्यादीनां विवरणम् अत्र प्राप्तुं शक्नुमः | प्राचीनकालीनभारतीयानां विषये अपि इतः वयं ज्ञातुं शक्नुमः |
===पातालखण्डः===
पातालखण्डे [[उग्रश्रवः]] ऋषिगणम् उद्दिश्य भगवतः [[विष्णुः|विष्णोः]] अवतारिणः रामस्य कथाम् अवदत् |अस्मिन् भगवतः [[कृष्णः|कृष्ण]]स्य जीवनविषयः अपि उपवर्णितः अस्ति | षोडशाध्यायैः युक्तः अयं पातालखण्डः [[शिवगीतम्]] इत्यपि प्रसिद्धः अस्ति |
"https://sa.wikipedia.org/wiki/पद्मपुराणम्" इत्यस्माद् प्रतिप्राप्तम्