"पाटलीपुत्रम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
(लघु) clean up, replaced: ॆ → े (3) using AWB
पङ्क्तिः १:
'''पाटलिपुत्रः''' पुरातनभारतस्य एकं नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलिपुत्रः [[मगधः|मगधमहाजनपदस्य]] राजधानी अभवत्। द्वौ बौद्धसङ्गौ अत्रैव अभवन्। महाराजस्य अशोकस्य राजकाले पाटलिपुत्रः भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मॆगस्तॆनॆस्मेगस्तेनेस् अस्य सौन्दर्यं वर्णितवान्। द्वादशशतके मुस्लिम-आक्रमकाः इमं नगरम् अनश्यन्। अस्य प्रनाशम् अद्यतनस्य पट्नानगरस्याधः वर्तते।
 
[[de:Pataliputra]]
"https://sa.wikipedia.org/wiki/पाटलीपुत्रम्" इत्यस्माद् प्रतिप्राप्तम्