"बिग्-ब्याङ्ग्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॊ → ो (3) using AWB
पङ्क्तिः १:
[[File:Big bang.jpg|thumb|280px|महास्फोटः]]
एषः सिद्धान्तः इदानीं तावत् सृष्टिशास्त्रे कृतभूरिपरिश्रमैः अधिकविज्ञानिभिः अङ्गीक्रियते । अस्य सिद्धान्तस्य स्थूलपरिचयो नाम – जगतः [[सृष्टिः]] एकेन बृहत् स्फॊटेनस्फोटेन सम्पन्ना । तत्र पूर्वं न किञ्चित् आसीत् । स्फॊटानन्तरमेवस्फोटानन्तरमेव सर्वमुत्पन्नम् । इदानीं विद्यमानं दृश्यमानं सर्वं द्रव्यं संग्रहरूपेण एकस्मिन् एव अणौ संपिण्डितम् आसीत् । महत् औष्ण्यं तदानीम् आसीत् । तस्य गुरुत्वकारणात् एव द्रव्यं समग्रम् अणोः न्यूक्लियस्-रूपेण महत्या सान्द्रतया अवर्तत । कालः अपि अत्र विज्ञानिभिः गणितः यत् कदा सम्पन्नः अयं महान् स्फॊटःस्फोटः इति । ते वदन्ति – 13.7 बिल्लियन् वर्षेभ्यः प्राक् इति। तस्याः अवस्थायाः कृते एकत्वम् (सिन्ग्युलारिटि) इति नाम्ना अबिदधते विज्ञानिनः। सृष्टिशास्त्रीयविषयानाम् अध्ययनेन ज्ञायते यत् आदौ अर्थात् सृष्टिक्रमस्य आरम्भे sub-atomic particles उत्पन्नानि । यदा च महदौष्ण्यं क्षीणातां प्राप ततः परम् लघुघटकानां संयोजनं सम्पन्नम् । तेनैव क्रमेण पदार्थस्य शक्तेश्च आविर्भावः समजनि ।
[[File:Big-bang.jpg|thumb|left|180px|बिग्-ब्याङ्ग्]]
सृष्टिप्रक्रिया -
[[क्वाण्टम् सिद्धान्तः]] प्रतिपादयति यत् बिग्-ब्याङ्ग् स्फोटस्य 10-2 sec अनन्ततम् चत्वारि अपि बलानि एकत्रीकृतानि आसन् । तदानीं परमबलमेकम् अवर्तत इति । चत्वारि बलानि नाम दृढ-न्यूक्ल्यर्-बलं (strong nuclear), अदृढ-न्यूक्ल्यर्-बलं (weak nuclear), एलेक्ट्रो-माग्नेटिक्-बलं (electromagnetic force), गुरुत्वबलं (gravitational force) च । तत्रादौ स्फोटसकाशात् क्वार्क्-अंशाः प्रभवं प्राप्तवन्तः । तेषां anti particle अपि जनिं प्राप्तवन्तः । ततः परमेव तेषां क्वार्क्-अंशानां त्रयाणां त्रयाणां समवायेन फोटान्-घटकाः, पोसिट्रोन्-घटकाः, न्यूट्रिनो-घटकाः च उत्पन्नाः । ततः परं प्रोटान्-घटकानां उत्पत्तिः अभूत् तत्र प्रति बिल्लियन् फोटान्-घटकेभ्यः एकः प्रेटान् इति एवम् अनुपातः आसीत् ।
अस्याम् अवस्थायां समग्रं जगत् प्लास्मारूपेण अयान्स्वरूपेण च अवर्तत । तदानीं शक्तेः अणोः च मध्ये भेदः न आसीत् । समानरूपता आसीत् । पुनश्च अणूनां (particles) प्रत्यणूनां च (anti-particles) समसङ्ख्याकत्वम् आसीत् । किन्तु एकक्षणस्य शतभागेषु एकस्मिन् भागे (one hundredth of a second) जगति विद्यमानानि न्यूट्रान्-घटकानि विकिरणानि प्रसारयन्ति अभवन् । एतेन कारणेन एलेक्ट्रान्-अंशानां प्रोटान्-अंशानां च मध्ये आकर्षणद्वारा सम्मेलनम् आरब्धम् । तथैव अवशिष्टन्यूट्रान्-घटकाः प्रोटान्-घटकैः सह मिलित्वा हौड्रोजन्-अणुरूपेण परिणामं प्राप्तवन्तः ।
 
[[वर्गः:विज्ञानम्]]
[[वर्गः:परमाणुविज्ञानम्]]
 
[[en:Big Bang]]
[[af:Oerknal]]
[[als:Urknall]]
[[enan:Big Bang]]
[[ar:الانفجار العظيم]]
[[anarz:Bigبيج Bangبانج]]
[[ast:Teoría del Big Bang]]
[[az:Böyük partlayış]]
[[bar:Urknoi]]
[[bn:মহা বিস্ফোরণ তত্ত্ব]]
[[bat-smg:Dėdlīsės spruogėms]]
[[zh-min-nan:Toā-phek-le̍k]]
[[be:Вялікі выбух]]
[[be-x-old:Вялікі выбух]]
[[bar:Urknoi]]
[[bs:Veliki prasak]]
[[br:Big Bang]]
[[bg:Теория на Големия взрив]]
[[bn:মহা বিস্ফোরণ তত্ত্ব]]
[[br:Big Bang]]
[[bs:Veliki prasak]]
[[ca:Big Bang]]
[[cv:Пысăк сирпĕнӳ]]
[[cs:Velký třesk]]
[[cv:Пысăк сирпĕнӳ]]
[[cy:Damcaniaeth y Glec Fawr]]
[[da:Big Bang]]
[[de:Urknall]]
[[et:Suur Pauk]]
[[el:Μεγάλη έκρηξη]]
[[esen:Teoría del Big Bang]]
[[eo:Praeksplodo]]
[[nnes:Teoría del Big Bang]]
[[et:Suur Pauk]]
[[eu:Big Bang]]
[[fa:مه‌بانگ]]
[[hiffi:Mahaa dhamakaAlkuräjähdys]]
[[fiu-vro:Maru Mats]]
[[fr:Big Bang]]
[[fy:Oerknal]]
[[ga:Ollphléasc]]
[[gl:Big Bang]]
[[he:המפץ הגדול]]
[[ko:빅뱅]]
[[hy:Մեծ Պայթյուն]]
[[hi:बिग बैंग सिद्धांत]]
[[hif:Mahaa dhamaka]]
[[hr:Veliki prasak]]
[[idht:LedakanTeyori Dahsyatbig-bang]]
[[hu:Ősrobbanás]]
[[hy:Մեծ Պայթյուն]]
[[ia:Big Bang]]
[[id:Ledakan Dahsyat]]
[[is:Miklihvellur]]
[[it:Big Bang]]
[[ja:ビッグバン]]
[[he:המפץ הגדול]]
[[jv:Big Bang]]
[[ka:დიდი აფეთქების თეორია]]
[[htko:Teyori big-bang빅뱅]]
[[krc:Уллу атылыу]]
[[la:Fragor Maximus]]
[[lv:Lielais sprādziens]]
[[lb:Urknall]]
[[lt:Didysis sprogimas]]
[[lv:Lielais sprādziens]]
[[hu:Ősrobbanás]]
[[mk:Големата експлозија]]
[[ml:മഹാവിസ്ഫോടനം]]
[[mn:Их Тэсрэлт]]
[[mr:महास्फोट]]
[[arz:بيج بانج]]
[[ms:Letupan Besar]]
[[mwl:Big Bang]]
[[nds:Oorknall]]
[[mn:Их Тэсрэлт]]
[[new:बिग ब्याङ्ग]]
[[nl:Oerknal]]
[[scnnn:Big Bang]]
[[new:बिग ब्याङ्ग]]
[[ja:ビッグバン]]
[[no:Big Bang]]
[[nn:Big Bang]]
[[nrm:Grand Pataflias]]
[[oc:Big Bang]]
[[pl:Wielki Wybuch]]
[[pnb:بگ بینگ]]
[[nds:Oorknall]]
[[pl:Wielki Wybuch]]
[[pt:Big Bang]]
[[qu:Hatun t'uqyay]]
[[ro:Big Bang]]
[[ru:Большой взрыв]]
[[qu:Hatun t'uqyay]]
[[rue:Бінґ Бенґ]]
[[scn:Big Bang]]
[[ru:Большой взрыв]]
[[se:Álgobávkkeheapmi]]
[[sqsh:BigVeliki Bangprasak]]
[[scn:Big Bang]]
[[si:මහා පිපිරුම]]
[[simple:Big Bang]]
[[sk:Veľký tresk]]
[[sl:Prapok]]
[[sq:Big Bang]]
[[sr:Велики прасак]]
[[sh:Veliki prasak]]
[[su:Big Bang]]
[[fi:Alkuräjähdys]]
[[sv:Big Bang]]
[[tl:Malaking Pagsabog]]
[[ta:பெரு வெடிப்புக் கோட்பாடு]]
[[te:మహా విస్ఫోటం]]
[[th:บิกแบง]]
[[tr:Büyük Patlama]]
[[tk:Uly partlama]]
[[tl:Malaking Pagsabog]]
[[tr:Büyük Patlama]]
[[uk:Великий вибух]]
[[ur:انفجار عظیم]]
[[vec:Big Bang]]
[[vi:Vụ Nổ Lớn]]
[[fiu-vro:Maru Mats]]
[[zh-classical:大霹靂]]
[[war:Dako nga Pagbuto]]
[[yi:ביג בענג]]
[[zh-yue:宇宙大爆炸]]
[[bat-smg:Dėdlīsės spruogėms]]
[[zh:大爆炸]]
[[zh-classical:大霹靂]]
[[zh-min-nan:Toā-phek-le̍k]]
[[zh-yue:宇宙大爆炸]]
"https://sa.wikipedia.org/wiki/बिग्-ब्याङ्ग्" इत्यस्माद् प्रतिप्राप्तम्