"बुद्धजयन्ती" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing no, yo, sr, bs, ca, es, pl, ms, da, en, an, fr, bi, de, zh, pt, eo, ru, ar, ta, mr, hr, ia, fa, ja, uk, cs, simple, it, dz, ko, tr, vi, hu, sk, id, is, bg, hi, wo, ne, kn, sv, th, cy, nl, ro, az, ty, mk, wa, nn, or, zh-yue, gl, bat...
(लघु) clean up, replaced: ॆ → े (2), ऎ → ऐ using AWB
पङ्क्तिः १:
[[File:Kamakura-buddha-2.jpg|thumb|भगवान् बुद्धः]]
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|left|बुद्धस्य स्तूपः,आन्ध्रप्रदॆशःआन्ध्रप्रदेशः]]
जन्मदिनाचरणं ‘जयन्ती’ शब्देन निर्दिश्यते । यथा -‘गान्धिजयन्ती’ या च अक्टोबर्मासस्य द्वितीये दिनाङ्के आचर्यते, यस्मिन च दिने गान्धिवेयस्य जन्म जातम् । बुद्धजयन्ती तु विशिष्टा ।
महात्मनः बुद्धस्य जीवनस्य तिस्त्रः प्रमुखाः घटनाः तस्मिन एव दिने घटिताः । प्रथमा घटना तदीनं जन्म् क्रि.पू.६ शतके वैशाखमासस्य पूर्णिमादिने कपिलवस्तुराज्ये सिद्धार्थरुपेण सः जन्म प्राप्नोत् ।
स्व्स्य जीवनस्य नवविंशतिवर्षपर्यन्तम् अपि सः न जानाति स्म यत् सर्वेषां जीवने अस्वास्थ्यवेदना-कष्ट-मरणादयः सम्भवन्ति एव इति । पुत्रेण एतत्सर्वां यथा न ज्ञायेत् तथा पालनव्यवस्थां कल्पितवान् आसीत् तस्य पिता राजाअ शुद्धोअनः । कदाचित् रथेन नगरमर्गेण गच्छन् सिद्धार्थः ऎदम्प्राथम्येनऐदम्प्राथम्येन जनानां रोगमरणादिकं प्रत्यक्षम् अपश्यत् । एतत् तस्य जीवनमार्गम् एव पर्यवर्तयत् । जीवनस्य अर्थष्स्य अन्वेष्णे तस्य मनः प्रवृत्तं जातम् ।
कस्याञ्चित् रात्रौ सः प्रासादं परित्यज्य निर्गतः । अष्टौ वर्षाणि सः सर्वत्र भ्रमणम् अकरोत् । अन्ते बोधिगयक्षेत्रे बोधिवृक्षस्य अधः उपविश्य ध्यानं कुर्वन् सः ज्ञानबोधं प्राप्तवान् । तच्च दिनम् आसीत् वैशाखपूर्णिमा एव । तस्मात दिनात् सः आत्माना पाप्तस्य ज्ञानस्य प्रसाराय पुनरपि देशसञ्चारम् आरब्धवान् । अशीतितमे वयसि सः निर्वाणं प्राप्तवान् । तच्च दिनम् अपि आसीत् वैशाखपूर्णिमा एव । अतः एव वैशाखपूर्णिमा ‘बुद्धपूर्णिमा’ इत्यपि ख्याता अस्ति ।
बौद्धमतानुयायिनः बुद्धपूर्णिमादिने बोधिगयायां समाविष्टाः भवन्ति । प्रार्थनासभाः, धार्मिकचर्चा, बुद्धोपदेशस्य जपः बौद्धग्र्न्थानां पठनम्, सामूहिकं ध्यानं, शोभायात्रा इत्यादयः अनेके कर्यक्रमाः तत्र आयोजिताः भवन्ति । यात्रिकाः तेषु दिनेषु उत्तरप्रदेशादिषु स्थैतानि सारनाथादीनि पवित्रस्थानानि प्रति अपि गच्छन्ति महता प्रमाणॆन्प्रमाणेन्
एतस्मिन् वर्षे बुद्धपूर्णिमा भविष्यति मेमासस्य द्वियीये दिनाङ्के ।
==External links==
 
[[वर्गः:भारतीयसंस्कृतिः]]
[[वर्गः :बौद्धधर्मः]]
[[वर्गः:भारतम्]]
[[वर्गः:संस्कृतिः]]
"https://sa.wikipedia.org/wiki/बुद्धजयन्ती" इत्यस्माद् प्रतिप्राप्तम्